B 194-20 Mahāmāyādibalividhi
Manuscript culture infobox
Filmed in: B 194/20
Title: Mahāmāyādibalividhi
Dimensions: 25 x 10 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/46
Remarks:
Reel No. B 0194/20
Inventory No. 33111
Title Mahāmāyādibalividhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 25.0 x 10.0 cm
Binding Hole(s)
Folios 44
Lines per Page7
Foliation none
Scribe
Date of Copying NS 802
Place of Copying
King Sumati Jaya Jitāmitra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/46
Manuscript Features
Excerpts
«Beginning»
❖ oṃ namaś caṇḍikāyai ||
namo ‘stu te mahāmāye jñānaśaktiḥ svarūpiṇī ||
kolāpuryāṃ mahākṣetre caṇḍeśva(ri) namo stu te ||
haṃsī māheśvarī caṇḍī vaiṣṇavī mahiṣāsanī ||
māhendrī carccikā lakṣmī tāsu madhye vyavasthitā |
hrīṁkāramohinī devī krāṁ śrīkaumārikeśvarī |
tvam īśvarī parāśakti svāhā svadhā svarūpiṇī ||
oṁkāranādarūpinyāṃ mṛṇālatanturūpiṇī ||
īḍāpiṅgalayor madhye parahaṃsasvarūpiṇī || ( exp. 2t1–4)
«End»
pūrvvavad dhyāyate devī cakreśvaryaprasiddhigā ||
mātṛkūṭasamāyuktaṃ pūrvvaṃ sarvve ca kārayet ||
vaiṣṇavī pūjayatyevaṃ sarvve(!)kāmārthasiddhidā ||
dhyānapādukāṃ || pūjana || aiṁ 5 aghora amoghe paradevī male hrīṁ ▒ śrīṭhaṃ vaiṣṇavī devī vircce
(!) pādukā || tryāñjali 3 || ṣaḍaṅgena saṃpūjya bali || āvāhanādi || guhyamudrā darśayet || || samvat
802 caitra śudi 7 śrīśrīsumatijayajitāmitra malladevasana dayakā juroṃ || śubhaṃ || (exp. 42B9–43A4)
«Sub-colophon(s)»
iti śrīmātṛkāvijayastavaḥ samāptaḥ || || (exp. 19t1)
iti śrīpīṭhinirṇaye divyāmate pīthāvatārastotra samāptaḥ || || (exp. 24t1)
Microfilm Details
Reel No. B 0194/20
Date of Filming none
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 20-07-2012
Bibliography